Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 16.143 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 143

paṇḍite lañā yāite sārvabhaume ājñā dilā
bhaṭṭācārya kahe,--"uṭha, aiche prabhura līlā


SYNONYMS

paṇḍite lañā—taking the Paṇḍita; yāite—to go; sārvabhauma—unto Sārvabhauma Bhaṭṭācārya; ājñā dilā—gave an order; bhaṭṭācārya kahe—Sārvabhauma Bhaṭṭācārya said; uṭha—please get up; aiche—such; prabhura līlā—the way of the Lord's pastimes.


TRANSLATION

Śrī Caitanya Mahāprabhu ordered Sārvabhauma Bhaṭṭācārya to take Gadādhara Paṇḍita with him. The Bhaṭṭācārya told Gadādhara Paṇḍita,"Get up! Such are the pastimes of Śrī Caitanya Mahāprabhu.