Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.302 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 302

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa


SYNONYMS

śrī-rūpa—Śrī Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—at the lotus feet; yāra—whose; āśa—expectation; caitanya-caritāmṛta—the book named Caitanya-caritāmṛta; kahe—describes; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.


TRANSLATION

Praying at the lotus feet of Śrī Rūpa and Śrī Raghunātha, always desiring their mercy, I, Kṛṣṇadāsa, narrate Śrī Caitanya-caritāmṛta, following in their footsteps.


Thus end the Bhaktivedanta purports to Śrī Caitanya-caritāmṛta, Madhya-līlā, Fifteenth Chapter, describing the Lord’s eating at the house of Sārvabhauma Bhaṭṭācārya.