Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.285



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 285

aparādha’ nāhi, sadā lao kṛṣṇa-nāma
eta bali’ prabhu āilā sārvabhauma-sthāna


SYNONYMS

aparādha’ nāhido not commit offenses; sadā — always; laochant; kṛṣṇa-nāma — the Hare Kṛṣṇa mahā-mantra; eta bali’ — saying this; prabhu — Śrī Caitanya Mahāprabhu; āilā — came; sārvabhauma-sthānato the place of Sārvabhauma Bhaṭṭācārya.


TRANSLATION

“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.