Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 15.271



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 271

gopīnāthācārya gelā prabhu-daraśane
prabhu tāṅre puchila bhaṭṭācārya-vivaraṇe


SYNONYMS

gopīnāthācārya — Gopīnātha Ācārya; gelāwent; prabhu-daraśane — to see Lord Śrī Caitanya Mahāprabhu; prabhu — Lord Śrī Caitanya Mahāprabhu; tāṅre — unto Him; puchila — inquired; bhaṭṭācārya-vivaraṇe — the affairs in the house of Sārvabhauma Bhaṭṭācārya.


TRANSLATION

At this time, Gopīnātha Ācārya went to see Śrī Caitanya Mahāprabhu, and the Lord asked him about the events taking place in Sārvabhauma Bhaṭṭācārya’s house.