Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.92 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 92

purī, bhāratī ādi yata mukhya bhakta-gaṇa
ācāryera nimantraṇe karilā bhojana


SYNONYMS

purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; ādi—beginning with; yata—all; mukhya—chief; bhakta-gaṇa—devotees; ācāryera—of Advaita Ācārya; nimantraṇe—by the invitation; karilā bhojana—accepted their lunch.


TRANSLATION

Paramānanda Purī, Brahmānanda Bhāratī and all the other chief devotees of Śrī Caitanya Mahāprabhu took lunch at the invitation of Advaita Ācārya.