Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.88 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 88

hāsi' mahāprabhu tabe advaite ānila
jalera upare tāṅre śeṣa-śayyā kaila


SYNONYMS

hāsi'-smiling; mahāprabhu—Śrī Caitanya Mahāprabhu; tabe—at that time; advaite ānila—called for Advaita Ācārya; jalera upare—on the surface of the water; tāṅre—Him; śeṣa-śayyā—the Śeṣa Nāga bed; kaila—made.


TRANSLATION

After Gopīnātha Ācārya finished talking, Śrī Caitanya Mahāprabhu smiled and, calling for Advaita Ācārya, made Him act like the Śeṣa Nāga bed.