Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.71 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 71

kabhu advaite nācāya, kabhu nityānande
kabhu haridāse nācāya, kabhu acyutānande


SYNONYMS

kabhu—sometimes; advaite—Advaita ācārya; nācāya—made dance; kabhu nityānande—sometimes Nityānanda Prabhu; kabhu haridāse nācāya—sometimes made Haridāsa Ṭhākura dance; kabhu—sometimes; acyutānande—Acyutānanda.


TRANSLATION

By chanting and dancing, Śrī Caitanya Mahāprabhu induced Advaita Ācārya to dance. Sometimes He induced Nityānanda, Haridāsa Ṭhākura and Acyutānanda to dance.