Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.24 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 24

sārvabhauma-rāmānanda-vāṇīnāthe diyā
prasāda pāṭhā'la rājā bahuta kariyā


SYNONYMS

sārvabhauma—Sārvabhauma Bhaṭṭācārya; rāmānanda—Rāmānanda Rāya; vāṇīnāthe diyā—through Vāṇīnātha Rāya; prasāda—prasāda; pāṭhā'la—had sent; rājā—the King; bahuta kariyā—in a large quantity.


TRANSLATION

The King also sent a large quantity of prasāda through Sārvabhauma Bhaṭṭācārya, Rāmānanda Rāya and Vāṇīnātha Rāya.