Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.237



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 237

nityānanda vinā prabhuke dhare kon jana
prabhura āveśa nā yāya, nā rahe kīrtana


SYNONYMS

nityānanda vināexcept for Nityānanda Prabhu; prabhuke — Śrī Caitanya Mahāprabhu; dhare — can catch; kon jana — what person; prabhuraof Śrī Caitanya Mahāprabhu; āveśathe ecstasy; yāya — does not go away; rahecould not be continued; kīrtana — kīrtana.


TRANSLATION

Only Nityānanda Prabhu could catch Śrī Caitanya Mahāprabhu, but the ecstatic mood of the Lord would not stop. At the same time, kīrtana could not be continued.