Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.220 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 220

parama puruṣottama svayaṁ bhagavān
kṛṣṇa yāhāṅ dhanī tāhāṅ vṛndāvana-dhāma


SYNONYMS

parama puruṣa-uttama—the Supreme Personality of Godhead; svayam bhagavān—personally the Lord; kṛṣṇa—Lord Kṛṣṇa; yāhāṅ—where; dhanī—actually opulent; tāhāṅ—there; vṛndāvana-dhāma—Vṛndāvana-dhāma.


TRANSLATION

"Śrī Kṛṣṇa is the Supreme Personality of Godhead full of all opulences, and His complete opulences are exhibited only in Vṛndāvana-dhāma.