Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 13.161 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 161

ei saba artha prabhu svarūpera sane
rātri-dine ghare vasi' kare āsvādane


SYNONYMS

ei saba—all these; artha—meanings; prabhu—Śrī Caitanya Mahāprabhu; svarūpera sane—with Svarūpa Dāmodara; rātri-dine—both day and night; ghare vasi'-sitting within His room; kare—does; āsvādane—taste.


TRANSLATION

Śrī Caitanya Mahāprabhu would sit in His room with Svarūpa Dāmodara and taste the topics of these verses day and night.