Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.37 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 37

sei bahirvāsa sārvabhauma-pāśa dila
sārvabhauma sei vastra rājāre pāṭhā'la


SYNONYMS

sei—that; bahirvāsa—garment; sārvabhauma-pāśa—in the care of Sārvabhauma Bhaṭṭācārya; dila—delivered; sārvabhauma—Sārvabhauma Bhaṭṭācārya; sei—that; vastra—cloth; rājāre—unto the King; pāṭhā'la—sent.


TRANSLATION

Thus Nityānanda Prabhu delivered the old cloth to the care of Sārvabhauma Bhaṭṭācārya, and Sārvabhauma Bhaṭṭācārya sent it to the King.