Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.208 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 208

prabhura āge purī, bhāratī,-duṅhāra gamana
svarūpa, advaita,-duṅhera pārśve dui-jana


SYNONYMS

prabhura āge—in front of Lord Śrī Caitanya Mahāprabhu; purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; duṅhāra gamana—first they went; svarūpa—Svarūpa Dāmodara; advaita—Advaita Ācārya; duṅhera—of both; pārśve—on the two sides; dui-jana—two persons.


TRANSLATION

When Śrī Caitanya Mahāprabhu went toward the temple, Paramānanda Purī and Brahmānanda Bhāratī walked in front of Him, and at His two sides walked Svarūpa Dāmodara and Advaita Ācārya.