Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.156 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 156

purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda


SYNONYMS

purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.


TRANSLATION

purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.