Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.141 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 141

svarūpera ucca-gāna prabhure sadā bhāya
ānande uddaṇḍa nṛtya kare gaurarāya


SYNONYMS

svarūpera—of Svarūpa Dāmodara Gosvāmī; ucca-gāna—loud singing; prabhure—to Śrī Caitanya Mahāprabhu; sadā bhāya—always very pleasing; ānande—in jubilation; uddaṇḍa nṛtya—jumping high and dancing; kare—performs; gaurarāya—Śrī Caitanya Mahāprabhu.


TRANSLATION

Śrī Caitanya Mahāprabhu always liked the loud chanting of Svarūpa Dāmodara. Therefore when Svarūpa Dāmodara sang, Śrī Caitanya Mahāprabhu danced and jumped high in jubilation.