Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.65 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 65

sārvabhauma nīlācale āilā prabhu lañā
prabhu āilā,-rājā-ṭhāñi kahilena giyā


SYNONYMS

sārvabhauma—Sārvabhauma Bhaṭṭācārya; nīlācale—to Jagannātha Purī; āilā—came; prabhu—Śrī Caitanya Mahāprabhu; lañā—taking; prabhu—Śrī Caitanya Mahāprabhu; āilā—arrived; rājā-ṭhāñi—to the King; kahilena—said; giyā—after going.


TRANSLATION

In this way Sārvabhauma Bhaṭṭācārya brought Lord Caitanya back to Jagannātha Purī. He then went to King Pratāparudra and informed him of the Lord's arrival.