Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.212



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 212

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe


SYNONYMS

hena-kāle — at this time; rāmānandaRāmānanda; āilā — came; prabhu-sthāne — at the place of Śrī Caitanya Mahāprabhu; prabhu — Śrī Caitanya Mahāprabhu; milāila — caused to meet; tāṅre — him (Śrī Rāmānanda Rāya); saba — all; vaiṣṇava-gaṇe — the devotees of the Lord.


TRANSLATION

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.