Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.159-160



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari’ guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna


SYNONYMS

ācāryaratna — Ācāryaratna; vidyānidhi — Vidyānidhi; paṇḍita gadādhara — Paṇḍita Gadādhara; gaṅgādāsa — Gaṅgādāsa; hari-bhaṭṭa — Hari Bhaṭṭa; ācārya purandara — Ācārya Purandara; pratyeke — each and every one of them; sabāra — of all of them; prabhu — the Lord; kari’ guṇa gāna — glorifying the qualities; punaḥ punaḥ — again and again; āliṅgiyā — embracing; karila — did; sammāna — honor.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.