Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.133



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 133

bhaṭṭācārya, ācārya tabe mahāprabhura sthāne
yathā-yogya mililā sabākāra sane


SYNONYMS

bhaṭṭācārya — Sārvabhauma Bhaṭṭācārya; ācārya — Gopīnātha Ācārya; tabe — thereafter; mahāprabhura sthāne — at the place of Śrī Caitanya Mahāprabhu; yathā-yogya — as it is befitting; mililā — met; sabākāra sane — with all the Vaiṣṇavas assembled there.


TRANSLATION

After this, Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya met all the Vaiṣṇavas at the place of Śrī Caitanya Mahāprabhu in a befitting manner.