Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.124 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 124

gopīnāthācārya bhaṭṭācārya sārvabhauma
dūre rahi' dekhe prabhura vaiṣṇava-milana


SYNONYMS

gopīnātha-ācārya—Gopīnātha Ācārya; bhaṭṭācārya sārvabhauma—Sārvabhauma Bhaṭṭācārya; dūre rahi'—standing a little off; dekhe—see; prabhura—of Śrī Caitanya Mahāprabhu; vaiṣṇava-milana—meeting with the Vaiṣṇavas.


TRANSLATION

From a distant place both Gopīnātha Ācārya and Sārvabhauma Bhaṭṭācārya watched the meeting of all the Vaiṣṇavas with Śrī Caitanya Mahāprabhu.