Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.94 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 94

prabhura eka bhakta-'dvija kamalākānta' nāma
tāṅre lañā nīlācale karilā prayāṇa


SYNONYMS

prabhura—of Śrī Caitanya Mahāprabhu; eka bhakta—one devotee; dvija kamalākānta—Dvija Kamalākānta; nāma—named; tāṅre—him; lañā—accepting as his companion; nīlācale—to Jagannātha Purī; karilā—did; prayāṇa—departure.


TRANSLATION

There was a devotee of Śrī Caitanya Mahāprabhu's named Dvija Kamalākānta, whom Paramānanda Purī took with him to Jagannātha Purī.