Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.51 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 51

tabe mahāprabhu tāṅre kaila āliṅgana
stuti kari' kahe rāmānanda-vivaraṇa


SYNONYMS

tabe—thereupon; mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; kaila—did; āliṅgana—embracing; stuti kari'—praising very highly; kahe—said; rāmānanda—of Rāmānanda Rāya; vivaraṇa—description.


TRANSLATION

Śrī Caitanya Mahāprabhu embraced Bhavānanda Rāya and with great respect spoke of his son Rāmānanda Rāya.