Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.3 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 3

pūrve yabe mahāprabhu calilā dakṣiṇe
pratāparudra rājā tabe bolāila sārvabhaume


SYNONYMS

pūrve—formerly; yabe—when; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; dakṣiṇe—for His South Indian tour; pratāparudra—Pratāparudra; rājā—the King; tabe—at that time; bolāila—called for; sārvabhaume—Sārvabhauma Bhaṭṭācārya.


TRANSLATION

When Śrī Caitanya Mahāprabhu departed for South India, King Pratāparudra called Sārvabhauma Bhaṭṭācārya to his palace.