Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.31 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 31

darśana kari' mahāprabhu calilā bāhire
bhaṭṭācārya ānila tāṅre kāśī-miśra-ghare


SYNONYMS

darśana kari'-seeing Lord Jagannātha; mahāprabhu—Śrī Caitanya Mahāprabhu; calilā—departed; bāhire—outside; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; ānila—brought; tāṅre—Him; kāśī-miśra-ghare—to the house of Kāśī Miśra.


TRANSLATION

After seeing Lord Jagannātha, Śrī Caitanya Mahāprabhu left the temple. The Bhaṭṭācārya then took Him to the house of Kāśī Miśra.