Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 10.167 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 167

bhāratī kahe,-sārvabhauma, madhyastha hañā
iṅhāra sane āmāra 'nyāya' bujha' mana diyā


SYNONYMS

bhāratī kahe—Brahmānanda Bhāratī said; sārvabhauma—O Sārvabhauma Bhaṭṭācārya; madhya-stha hañā—becoming a mediator; iṅhāra sane—with Lord Śrī Caitanya Mahāprabhu; āmāra—my; nyāya—logic; bujha'—try to understand; mana diyā—with attention.


TRANSLATION

Brahmānanda Bhāratī said, "My dear Sārvabhauma Bhaṭṭācārya, please become the mediator in this logical argument between Śrī Caitanya Mahāprabhu and me."