Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.31 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 31

tabe prabhu vraje pāṭhāila rūpa-sanātana
prabhu-ājñāya dui bhāi āilā vṛndāvana


SYNONYMS

tabe—after this; prabhu—Lord Śrī Caitanya Mahāprabhu; vraje—to Vṛndāvana-dhāma; pāṭhāila—sent; rūpa-sanātana—the two brothers Rūpa Gosvāmī and Sanātana Gosvāmī; prabhu-ājñāya—upon the order of Śrī Caitanya Mahāprabhu; dui bhāi—the two brothers; āilā—came; vṛndāvana—to Vṛndāvana-dhāma.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu then sent the two brothers Śrīla Rūpa Gosvāmī and Śrīla Sanātana Gosvāmī to Vraja. By His order, they went to Śrī Vṛndāvana-dhāma.