Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.129 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 129

kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana


SYNONYMS

kāśī-miśre kṛpā—His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana—meeting with Pradyumna Miśra and others; paramānanda-purī—of the name Paramānanda Purī; govinda—of the name Govinda; kāśīśvara—of the name Kāśīśvara; āgamana—coming.


TRANSLATION

After Rāmānanda Rāya's arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and others. At that time three personalities-Paramānanda Purī, Govinda and Kāśīśvara-came to see Lord Caitanya at Jagannātha Purī.