Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.129



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 129

kāśī-miśre kṛpā, pradyumna miśrādi-milana
paramānanda-purī-govinda-kāśīśvarāgamana


SYNONYMS

kāśī-miśre kṛpā — His mercy to Kāśī Miśra; pradyumna miśra-ādi-milana — meeting with Pradyumna Miśra and others; paramānanda-purī — Paramānanda Purī; govinda — Govinda; kāśīśvara — Kāśīśvara; āgamana — coming.


TRANSLATION

After Rāmānanda Rāya’s arrival, Śrī Caitanya Mahāprabhu bestowed His mercy upon Kāśī Miśra and met Pradyumna Miśra and other devotees. At that time three personalities—Paramānanda Purī, Govinda and Kāśīśvara—came to see Lord Caitanya at Jagannātha Purī.