Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 1.124



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 124

nityānanda-sārvabhauma āgraha kariñā
nīlācale āilā mahāprabhuke la-iñā


SYNONYMS

nityānanda — Lord Nityānanda Prabhu; sārvabhauma — Sārvabhauma Bhaṭṭācārya; āgraha kariñā — showing great eagerness; nīlācale — to Jagannātha Purī; āilā — returned; mahāprabhuke — Śrī Caitanya Mahāprabhu; la-iñā — taking.


TRANSLATION

When the devotees from Bengal arrived at Jagannātha Purī, both Nityānanda Prabhu and Sārvabhauma Bhaṭṭācārya greatly endeavored to take Śrī Caitanya Mahāprabhu back to Jagannātha Purī.