Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 9.56 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 56

se kahe--"vāṇīnātha nirbhaye laya kṛṣṇa-nāma
'hare kṛṣṇa, hare kṛṣṇa' kahe aviśrāma


SYNONYMS

se kahe—he replied; vāṇīnātha—Vāṇīnātha; nirbhaye—without fear; laya kṛṣṇa-nāma—was chanting the Hare Kṛṣṇa mahā-mantra; hare kṛṣṇa, hare kṛṣṇa—Hare Kṛṣṇa, Hare Kṛṣṇa; kahe aviśrāma—was chanting incessantly.


TRANSLATION

The messenger replied,"He was fearlessly, incessantly chanting the mahā-mantra-Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare Hare Rāma, Hare Rāma, Rāma Rāma, Hare Hare.