Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 9.127 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 127

śuniyā rājāra vinaya prabhura ānanda
hena-kāle āilā tathā rāya bhavānanda


SYNONYMS

śuniyā—hearing; rājāra—of the King; vinaya—submission; prabhura ānanda—Śrī Caitanya Mahāprabhu became very happy; hena-kāle—at this time; āilā—arrived; tathā—there; rāya bhavānanda—Bhavānanda Rāya.


TRANSLATION

Having heard from Kāśī Miśra all these statements concerning the King's mentality, Śrī Caitanya Mahāprabhu was very happy. At that time, Bhavānanda Rāya also arrived there.