Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 8.5 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 5

jaya jaya śrīvāsādi yata bhakta-gaṇa
śrī-kṛṣṇa-caitanya prabhu--yāṅra prāṇa-dhana


SYNONYMS

jaya jaya—all glories; śrīvāsa-ādi—headed by Śrīvāsa Ṭhākura; yata bhakta-gaṇa—to all the devotees; śrī-kṛṣṇa-caitanya prabhu—Śrī Caitanya Mahāprabhu; yāṅra—whose; prāṇa-dhana—life and soul.


TRANSLATION

All glories to all the devotees, headed by Śrīvāsa Ṭhākura. Śrī Kṛṣṇa Caitanya Mahāprabhu is their life and soul.