Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 7.85 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 85

prabhu kahe,--"kṛṣṇa-nāmera bahu artha nā māni
"śyāma-sundara' 'yaśodā-nandana,'--ei-mātra jāni


SYNONYMS

prabhu kahe—Lord Śrī Caitanya Mahāprabhu replied; kṛṣṇa-nāmera—of the holy name of Kṛṣṇa; bahu artha—many meanings; nā māni—I do not accept; śyāma-sundara—Śyāmasundara; yaśodā-nandana—Yaśodānandana; ei-mātra—only this; jāni—I know.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu replied,"I do not accept many different meanings for the holy name of Kṛṣṇa. I know only that Lord Kṛṣṇa is Śyāmasundara and Yaśodānandana. That's all I know.