Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.212 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 212

prabhura avaśiṣṭa pātra govinda tāṅre dilā
ānandita hañā raghunātha prasāda pāilā


SYNONYMS

prabhura—of Śrī Caitanya Mahāprabhu; avaśiṣṭa pātra—a plate of remnants of food; govinda—the personal servant of the Lord; tāṅre—to him; dilā—offered; ānandita hañā—becoming very happy; raghunātha—Raghunātha dāsa; prasāda pāilā—accepted the prasāda.


TRANSLATION

Govinda offered him a plate with the remnants of food left by Śrī Caitanya Mahāprabhu, and Raghunātha dāsa accepted the prasāda with great happiness.