Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.16 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 16

'mathurā haite prabhu āilā',--vārtā yabe pāilā
prabhu-pāśa calibāre udyoga karilā


SYNONYMS

mathurā haite—from Mathurā; prabhu āilā—Lord Śrī Caitanya Mahāprabhu has come back; vārtā—message; yabe pāilā—when he received; prabhu-pāśa—to Śrī Caitanya Mahāprabhu; calibāre—to go; udyoga karilā—made an endeavor.


TRANSLATION

When he received a message that Lord Śrī Caitanya Mahāprabhu had returned from Mathurā City, Raghunātha dāsa endeavored to go to the lotus feet of the Lord.