Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 6.113 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 113

prati-dina mahāprabhu karena bhojana
madhye madhye prabhu tāṅre dena daraśana


SYNONYMS

prati-dina—daily; mahāprabhu—Śrī Caitanya Mahāprabhu; karena bhojana—eats; madhye madhye—sometimes; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto him; dena daraśana—gives His audience.


TRANSLATION

Every day, Śrī Caitanya Mahāprabhu would eat at the house of Rāghava Paṇḍita. Sometimes He would give Rāghava Paṇḍita the opportunity to see Him.