Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 3.43 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 43

ācāryādi vaiṣṇavere mahā-prasāda dilā
prabhura yaiche ājñā, paṇḍita tāhā ācarilā


SYNONYMS

ācārya-ādi—headed by Advaita Ācārya; vaiṣṇavere—to all the Vaiṣṇavas; mahā-prasāda dilā—delivered all the prasāda of Lord Jagannātha; prabhura—of Śrī Caitanya Mahāprabhu; yaiche—as; ājñā—the order; paṇḍita—Dāmodara Paṇḍita; tāhā—that; ācarilā—performed.


TRANSLATION

He delivered all the prasāda to such great Vaiṣṇavas as Advaita Ācārya. Thus he stayed there and behaved according to the order of Śrī Caitanya Mahāprabhu.