Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 20.122



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 122

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana


SYNONYMS

raghunātha-bhaṭṭācāryera — of Raghunātha Bhaṭṭa; tāhāṅi — there; milana — meeting; prabhu — Śrī Caitanya Mahāprabhu; tāṅre — to him; kṛpā kari’ — showing causeless mercy; pāṭhāilā vṛndāvana — sent to Vṛndāvana.


TRANSLATION

Also in the Thirteenth Chapter is an account of how Raghunātha Bhaṭṭa met Śrī Caitanya Mahāprabhu, who by His causeless mercy sent him to Vṛndāvana.