Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.39 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 39

mahāprabhu tāre dekhi' baḍa kṛpā kailā
māsa-dui teṅho prabhura nikaṭe rahilā


SYNONYMS

mahāprabhu—Śrī Caitanya Mahāprabhu; tāre—him; dekhi'-seeing; baḍa kṛpā kailā—bestowed great mercy; māsa-dui—for two months; teṅho—Śrīkānta Sena; prabhura nikaṭe—near Śrī Caitanya Mahāprabhu; rahilā—stayed.


TRANSLATION

Seeing Śrīkānta Sena, Śrī Caitanya Mahāprabhu bestowed causeless mercy upon him. Śrīkānta Sena stayed near Śrī Caitanya Mahāprabhu for about two months at Jagannātha Purī.