Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.37 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 37

śivānandera bhāginā śrī-kānta-sena nāma
prabhura kṛpāte teṅho baḍa bhāgyavān


SYNONYMS

śivānandera—of Śivānanda Sena; bhāginā—nephew; śrī-kānta-sena nāma—named Śrīkānta Sena; prabhura kṛpāte—by the causeless mercy of Śrī Caitanya Mahāprabhu; teṅho—he; baḍa—very; bhāgyavān—fortunate.


TRANSLATION

Śivānanda Sena had a nephew named Śrīkānta Sena, who by the grace of Śrī Caitanya Mahāprabhu was extremely fortunate.