Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.1 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 1

vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca


SYNONYMS

vande—offer my respectful obeisances; aham—I; śrī-guroḥ—of my initiating spiritual master or instructing spiritual master; śrī-yuta-pada-kamalam—unto the opulent lotus feet; śrī-gurūn—unto the spiritual masters in the paramparā system, beginning from Mādhavendra Purī down to Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura Prabhupāda; vaiṣṇavān—unto all the Vaiṣṇavas, beginning from Lord Brahmā and others coming from the very start of the creation; ca—and; śri-rūpam—unto Śrīla Rūpa Gosvāmī; sa-agra-jātam—with his elder brother, Śrī Sanātana Gosvāmī; saha-gaṇa-raghunātha-anvitam—with Raghunātha dāsa Gosvāmī and his associates; tam—unto him; sa-jīvam—with Jīva Gosvāmī; sa-advaitam—with Advaita Ācārya; sa-avadhūtam—with Nityānanda Prabhu; parijana-sahitam—and with Śrīvāsa Ṭhākura and all the other devotees; kṛṣṇa-caitanya-devam—unto Lord Śrī Caitanya Mahāprabhu; śrī-rādhā-kṛṣṇa-pādān—unto the lotus feet of the all-opulent Śrī Kṛṣṇa and Rādhārāṇī; saha-gaṇa—with associates; lalitā-śrī-viśākhā-anvitān—accompanied by Lalitā and Śrī Viśākhā; ca—also.


TRANSLATION

I offer my respectful obeisances unto the lotus feet of my spiritual master and of all the other preceptors on the path of devotional service. I offer my respectful obeisances unto all the Vaiṣṇavas and unto the six Gosvāmīs, including Śrīla Rūpa Gosvāmī, Śrīla Sanātana Gosvāmī, Raghunātha dāsa Gosvāmī, Jīva Gosvāmī and their associates. I offer my respectful obeisances unto Śrī Advaita Ācārya Prabhu, Śrī Nityānanda Prabhu, Śrī Caitanya Mahāprabhu, and all His devotees, headed by Śrīvāsa Ṭhākura. I then offer my respectful obeisances unto the lotus feet of Lord Kṛṣṇa, Śrīmatī Rādhārāṇī and all the gopīs, headed by Lalitā and Viśākhā.