Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.109 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 109

madhyāhne āsiyā prabhu bhojane vasilā
śālyanna dekhi' prabhu ācārye puchilā


SYNONYMS

madhyāhne—at noon; āsiyā—coming; prabhu—Śrī Caitanya Mahāprabhu; bhojane vasilā—sat down to eat; śāli-anna—the rice of fine quality; dekhi'-seeing; prabhu—Śrī Caitanya Mahāprabhu; ācārye puchilā—inquired from Bhagavān Ācārya.


TRANSLATION

At noon, when Śrī Caitanya Mahāprabhu came to eat the offerings of Bhagavān Ācārya, He first appreciated the fine rice and therefore questioned him.