Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.102 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 102

'choṭa-haridāsa' nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā


SYNONYMS

choṭa-haridāsa nāma—a devotee named Choṭa Haridāsa; prabhura kīrtanīyā—a chanter of songs for Śrī Caitanya Mahāprabhu; tāhāre—unto him; kahena—says; ācārya—the ācārya; ḍākiyā āniyā—calling him to his place.


TRANSLATION

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows.