Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.102



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 102

’choṭa-haridāsa’ nāma prabhura kīrtanīyā
tāhāre kahena ācārya ḍākiyā āniyā


SYNONYMS

choṭa-haridāsa nāma — a devotee named Choṭa Haridāsa; prabhura kīrtanīyā — a chanter of songs for Śrī Caitanya Mahāprabhu; tāhāre — unto him; kahena — says; ācārya — the ācārya; ḍākiyā āniyā — calling him to his place.


TRANSLATION

A devotee named Choṭa Haridāsa used to sing for Śrī Caitanya Mahāprabhu. Bhagavān Ācārya called him to his home and spoke as follows.