Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 19.54 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

tabe svarūpa-rāma-rāya, kari' nānā upāya,
mahāprabhura kare āśvāsana
gāyena saṅgama-gīta, prabhura phirāilā cita,
prabhura kichu sthira haila mana


SYNONYMS

tabe—thereafter; svarūpa-rāma-rāya—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari' nānā upāya—devising many means; mahāprabhura—Śrī Caitanya Mahāprabhu; kare āśvāsana—pacify; gāyena—they sang; saṅgama-gīta—meeting songs; prabhura—of Śrī Caitanya Mahāprabhu; phirāilā cita—transformed the heart; prabhura—of Śrī Caitanya Mahāprabhu; kichu—somewhat; sthira—peaceful; haila—became; mana—the mind.


TRANSLATION

Svarūpa Dāmodara and Rāmānanda Rāya then devised various means to pacify the Lord. They sang songs of meeting that transformed His heart and made His mind peaceful.