Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 19.100 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 100

svarūpa-rāmānanda gāya, prabhu nāce, sukha pāya,
ei-mate prātaḥ-kāla haila
svarūpa-rāmānanda-rāya, kari nānā upāya,
mahāprabhura bāhya-sphūrti kaila


SYNONYMS

svarūpa-rāmānanda gāya—Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya sing; prabhu nāce—Lord Śrī Caitanya Mahāprabhu dances; sukha pāya—enjoys happiness; ei-mate—in this way; prātaḥ-kāla haila—morning arrived; svarūpa-rāmānanda-rāya—both Svarūpa Dāmodara Gosvāmī and Rāmānanda Rāya; kari—devising; nānā—various; upāya—means; mahāprabhura—of Śrī Caitanya Mahāprabhu; bāhya-sphūrti kaila—awakened the external consciousness.


TRANSLATION

Both Svarūpa Dāmodara and Rāmānanda Rāya sang to the Lord, who danced and enjoyed happiness until the morning arrived. Then they devised a plan to revive the Lord to external consciousness.