Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 17.30 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 30

svarūpa-gosāñi prabhura bhāva jāniyā
bhāgavatera śloka paḍe madhura kariyā


SYNONYMS

svarūpa-gosāñi—Svarūpa Dāmodara Gosāñi; prabhura—of Śrī Caitanya Mahāprabhu; bhāva—the emotion; jāniyā—understanding; bhāgavatera—of Śrīmad-Bhāgavatam; śloka—a verse; paḍe—recites; madhura kariyā—in a sweet voice.


TRANSLATION

Understanding the ecstatic emotions of Śrī Caitanya Mahāprabhu, Svarūpa Dāmodara, in a sweet voice, recited the following verse from Śrīmad-Bhāgavatam.