Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 17.10 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 10

ācambite śunena prabhu kṛṣṇa-veṇu-gāna
bhāvāveśe prabhu tāhāṅ karilā prayāṇa


SYNONYMS

ācambite—suddenly; śunena—hears; prabhu—Śrī Caitanya Mahāprabhu; kṛṣṇa-veṇu—of Kṛṣṇa's flute; gāna—the vibration; bhāva-āveśe—in ecstatic emotion; prabhu—Śrī Caitanya Mahāprabhu; tāhāṅ—there; karilā prayāṇa—departed.


TRANSLATION

Suddenly, Śrī Caitanya Mahāprabhu heard the vibration of Kṛṣṇa's flute. Then, in ecstasy, He began to depart to see Lord Kṛṣṇa.