Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 14.90 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 90

purī-bhāratī-gosāñi āilā sindhu-tīre
bhagavān-ācārya khañja calilā dhīre dhīre


SYNONYMS

purī—Paramānanda Purī; bhāratī-gosāñi—Brahmānanda Bhāratī; āilā—came; sindhu-tīre—on the shore of the sea; bhagavān-ācārya—Bhagavān Ācārya; khañja—lame; calilā—ran; dhīre dhīre—very slowly.


TRANSLATION

Paramānanda Purī and Brahmānanda Bhāratī also went toward the beach, and Bhagavān Ācārya, who was lame, followed them very slowly.