Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 14.17 (1975)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 17

eka-dina mahāprabhu kariyāchena śayana
kṛṣṇa rāsa-līlā kare,--dekhilā svapana


SYNONYMS

eka-dina—one day; mahāprabhu—Śrī Caitanya Mahāprabhu; kariyāchena śayana—was taking rest; kṛṣṇa—Lord Kṛṣṇa; rāsa-līlā kare—performs rāsa-līlā dance; dekhilā—He saw; svapana—a dream.


TRANSLATION

One day while He was resting, Śrī Caitanya Mahāprabhu dreamed He saw Kṛṣṇa performing His rāsa dance.